A 417-10 Brahmasiddhāntīyakūṭavivaraṇa
Manuscript culture infobox
Filmed in: A 417/10
Title: Brahmasiddhāntīyakūṭavivaraṇa
Dimensions: 30.5 x 12 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/599
Remarks:
Reel No. A 417/10
Inventory No. 12647
Title Brahmasiddhāntīyavījagaṇitakuṭṭakavivaraṇa
Remarks text is also known as Brahmasphuṭasiddhānta
Author Brahmagupta
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.5 x 12.0 cm
Binding Hole
Folios 21
Lines per Folio 11–12
Foliation figures on the verso, in the upper left-hand margin under the marginal title / u.ha. and in the lower right-hand margin under the word rāmaḥ
Date of Copying VS 1791
Place of Deposit NAK
Accession No. 5/599
Manuscript Features
On exposure 2 is written: brahmasiddhāntakuṭṭakavivaraṇa and in exp. 23 is written: dīkṣitaśriraṃganāthasya brahmasiddhāntīyakuṭṭakavivaraṇaṃ
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
atha ⟪ka⟫ [[ku]]ṭṭakādhyāyo vyākhyāyate ||
tatrādau tad āraṃbhaprayojanam āha
prāyeṇa yataḥ praśnāḥ
kuṭṭākārād ṛte na śakyaṃte |
jñātuṃ vakṣyā(2)mi tataḥ
kuṭṭākāraṃ saha praśnaiḥ |
kuṭṭakakhārṇadhanāvyakta¬
madhyamāharaṇavarṇabhāvitakaiḥ |
ācāryas taṃtravidāṃ jātakair
vargaprakṛtyā ca prakuṭṭākāre
saḥ kara(3)yā sūtraṃ || (fol. 1v1–3)
End
idānī ātmapraśnādipraśaṃsām āha
janasamsaddi daivavidāṃ
tejo nā(5)śayati bhānur iva bhānāṃ |
kuṭṭākārapraśnaiḥ
†paṭiner† api kiṃ puna (!) jñātai60
spaṣṭārthe yaṃ |
idānīm adhyāyopasaṃhārārtham āryayāha |
pratisūtra(6)m amīpraśnāḥ
†pavināḥ† soddeśakeṣu sūtreṣu |
āryāṇāṃ try adhikaśatena
kuṭtakoṣṭādaśo dhyāyaḥ 61 |
atra sūtrāryāḥ sāddhaikaṣaṣṭye61 (!) praśnā(7)ryāḥ sārdraikacatvāriṃśat | 41 | (fol. 21r5–7)
Colophon
iti śrībrahmagu⁅pta⁆viracite brahmasiddhāṃte bījagaṇitakuṭṭakavivaraṇaṃ samāptaṃ | śrīrastu | pāṭhakayo (!) śu(8)bham astu || ||
[[pustakamidaṃ śrīkṛṣṇajiśī rāmanagaravāle satya]] saṃvat 1791 saṃkhyā = 775 patra 22 (fol. 21r7–8)
Microfilm Details
Reel No. A 417/10
Date of Filming 03-08-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 29-05-2006