A 417-10 Brahmasiddhāntīyakūṭavivaraṇa

Manuscript culture infobox

Filmed in: A 417/10
Title: Brahmasiddhāntīyakūṭavivaraṇa
Dimensions: 30.5 x 12 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/599
Remarks:

Reel No. A 417/10

Inventory No. 12647

Title Brahmasiddhāntīyavījagaṇitakuṭṭakavivaraṇa

Remarks text is also known as Brahmasphuṭasiddhānta

Author Brahmagupta

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.5 x 12.0 cm

Binding Hole

Folios 21

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the marginal title / u.ha. and in the lower right-hand margin under the word rāmaḥ

Date of Copying VS 1791

Place of Deposit NAK

Accession No. 5/599

Manuscript Features

On exposure 2 is written: brahmasiddhāntakuṭṭakavivaraṇa and in exp. 23 is written: dīkṣitaśriraṃganāthasya brahmasiddhāntīyakuṭṭakavivaraṇaṃ

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

atha ⟪ka⟫ [[ku]]ṭṭakādhyāyo vyākhyāyate ||

tatrādau tad āraṃbhaprayojanam āha

prāyeṇa yataḥ praśnāḥ
kuṭṭākārād ṛte na śakyaṃte |
jñātuṃ vakṣyā(2)mi tataḥ
kuṭṭākāraṃ saha praśnaiḥ |

kuṭṭakakhārṇadhanāvyakta¬
madhyamāharaṇavarṇabhāvitakaiḥ |
ācāryas taṃtravidāṃ jātakair
vargaprakṛtyā ca prakuṭṭākāre

saḥ kara(3)yā sūtraṃ || (fol. 1v1–3)

End

idānī ātmapraśnādipraśaṃsām āha

janasamsaddi daivavidāṃ
tejo nā(5)śayati bhānur iva bhānāṃ |
kuṭṭākārapraśnaiḥ
†paṭiner† api kiṃ puna (!) jñātai60

spaṣṭārthe yaṃ |
idānīm adhyāyopasaṃhārārtham āryayāha |

pratisūtra(6)m amīpraśnāḥ
†pavināḥ† soddeśakeṣu sūtreṣu |
āryāṇāṃ try adhikaśatena
kuṭtakoṣṭādaśo dhyāyaḥ 61 |

atra sūtrāryāḥ sāddhaikaṣaṣṭye61 (!) praśnā(7)ryāḥ sārdraikacatvāriṃśat | 41 | (fol. 21r5–7)

Colophon

iti śrībrahmagu⁅pta⁆viracite brahmasiddhāṃte bījagaṇitakuṭṭakavivaraṇaṃ samāptaṃ | śrīrastu | pāṭhakayo (!) śu(8)bham astu ||    ||
[[pustakamidaṃ śrīkṛṣṇajiśī rāmanagaravāle satya]] saṃvat 1791 saṃkhyā = 775 patra 22 (fol. 21r7–8)

Microfilm Details

Reel No. A 417/10

Date of Filming 03-08-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 29-05-2006